C 30-6 Tantrasindhu

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 30/6
Title: Tantrasindhu
Dimensions: 29 x 14.3 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 287
Remarks:


Reel No. C 30-6 Inventory No. 75431

Reel No.: C 30/6

Title Tantrasindhu

Subject Tantra

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.0 x 14.3 cm

Folios 50

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation taṃ. sindhu. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit Kaisher Library

Accession No. 287

Manuscript Features

In this MS sāriṇis and yantras are drawn in many places.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

kodyarkkābhaṃgarāstravadamalamadāmodamattālijālaṃ

karṇābhyāṃ vārayantaṃ muhur iha pibatā cūcuke śailaputryāḥ

yenokṣiptāḥ svabhāvān nabhasi niśipayaḥ śīkarās tārakās te

dṛśyante sarvadevār ccitapadakamalaṃ vāranāsyaṃtam īḍe 1

śaktyāṣāḥ śaṃmbhurūpās (!) tuhinakaralasan mastalabhrājamānāḥ

pūrṇā nandābdhimagnāḥ paramam anukṛtasvātmabodhaikatāye

saṃsāradhvāntakūpa prapatitajanatāṃ kuṇḍalīrūpatantu-

mārgād udbārayantaḥ sapadi karuṇayā tān gurūn murddhni vande 2 (fol. 1v1–5)

End

prathame saṃpad uddiṣṭā dvitīye saṃpadatyayaḥ

tṛtīye tu dhanaṃ vidyā caturthe bandhuvigrahaḥ

paṃcame saṃśayātmā syāt ṣaṣṭhaḥ sarvavināśaka

iti mahīdharanibandhe ca

ṣaḍdaleṣu likhet pūrvaṃ dalādyekaikavarṇakān

akārādi hakārāntā napuṃsakavivarjitān

nāmādyakṣaramāramārabhya maṃtrāṇāṃ vadhi śodhayet

prathame saṃpadāṃ prāpti dvitīye dhanasaṃkṣayaḥ

tṛtīye dhanasaṃprāptiś caturthe bandhuvigrahaḥ

paṃcame tu bhaved ādhiḥ ṣaṣṭe sarvasya saṃkṣaya iti

athoditacakram

tad uktaṃ sundarīrahasyavṛttau

utākhyaṃ mahācakraṃ kathayāmī samāsataḥ

ṣaṭkoṇaṃ vi khec (!) cakraṃ samarekhaṃ manoharam

pūrvādivilikhed varṇān ādikṣāntān yathākramād iti

anyat sarvaṃ ṣaṭpadamātṛkā cakravad grāhyam

atha kulākulacakraṃ tad uktaṃ piṃgalāmate

catvāriṃśa tathā paṃca varṇasaṃkhyāprakīrtitā gataś ca navabhir jñeyo vāgvādiṣu ca pañcaṣv iti (fol. 50v4–13)

Colophon

Microfilm Details

Reel No. C 30/6

Date of Filming 31-12-1975

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks two exps. of fols. 1v–2r and 36v–37r

exps. 1, 15, 19 and 56 are out of focus

Catalogued by RT

Date 17-05-2007

Bibliography