C 30-6 Tantrasindhu
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 30/6
Title: Tantrasindhu
Dimensions: 29 x 14.3 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 287
Remarks:
Reel No. C 30-6 Inventory No. 75431
Reel No.: C 30/6
Title Tantrasindhu
Subject Tantra
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 29.0 x 14.3 cm
Folios 50
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation taṃ. sindhu. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit Kaisher Library
Accession No. 287
Manuscript Features
In this MS sāriṇis and yantras are drawn in many places.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
kodyarkkābhaṃgarāstravadamalamadāmodamattālijālaṃ
karṇābhyāṃ vārayantaṃ muhur iha pibatā cūcuke śailaputryāḥ
yenokṣiptāḥ svabhāvān nabhasi niśipayaḥ śīkarās tārakās te
dṛśyante sarvadevār ccitapadakamalaṃ vāranāsyaṃtam īḍe 1
śaktyāṣāḥ śaṃmbhurūpās (!) tuhinakaralasan mastalabhrājamānāḥ
pūrṇā nandābdhimagnāḥ paramam anukṛtasvātmabodhaikatāye
saṃsāradhvāntakūpa prapatitajanatāṃ kuṇḍalīrūpatantu-
mārgād udbārayantaḥ sapadi karuṇayā tān gurūn murddhni vande 2 (fol. 1v1–5)
End
prathame saṃpad uddiṣṭā dvitīye saṃpadatyayaḥ
tṛtīye tu dhanaṃ vidyā caturthe bandhuvigrahaḥ
paṃcame saṃśayātmā syāt ṣaṣṭhaḥ sarvavināśaka
iti mahīdharanibandhe ca
ṣaḍdaleṣu likhet pūrvaṃ dalādyekaikavarṇakān
akārādi hakārāntā napuṃsakavivarjitān
nāmādyakṣaramāramārabhya maṃtrāṇāṃ vadhi śodhayet
prathame saṃpadāṃ prāpti dvitīye dhanasaṃkṣayaḥ
tṛtīye dhanasaṃprāptiś caturthe bandhuvigrahaḥ
paṃcame tu bhaved ādhiḥ ṣaṣṭe sarvasya saṃkṣaya iti
athoditacakram
tad uktaṃ sundarīrahasyavṛttau
utākhyaṃ mahācakraṃ kathayāmī samāsataḥ
ṣaṭkoṇaṃ vi khec (!) cakraṃ samarekhaṃ manoharam
pūrvādivilikhed varṇān ādikṣāntān yathākramād iti
anyat sarvaṃ ṣaṭpadamātṛkā cakravad grāhyam
atha kulākulacakraṃ tad uktaṃ piṃgalāmate
catvāriṃśa tathā paṃca varṇasaṃkhyāprakīrtitā gataś ca navabhir jñeyo vāgvādiṣu ca pañcaṣv iti (fol. 50v4–13)
Colophon
Microfilm Details
Reel No. C 30/6
Date of Filming 31-12-1975
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks two exps. of fols. 1v–2r and 36v–37r
exps. 1, 15, 19 and 56 are out of focus
Catalogued by RT
Date 17-05-2007
Bibliography